Original

वैगुण्यमेव पश्यन्ति न गुणाननुयुञ्जते ।तेषां तमःशरीराणां तम एव परायणम् ॥ ५० ॥

Segmented

वैगुण्यम् एव पश्यन्ति न गुणान् अनुयुञ्जते तेषाम् तमः-शरीरानाम् तम एव परायणम्

Analysis

Word Lemma Parse
वैगुण्यम् वैगुण्य pos=n,g=n,c=2,n=s
एव एव pos=i
पश्यन्ति दृश् pos=v,p=3,n=p,l=lat
pos=i
गुणान् गुण pos=n,g=m,c=2,n=p
अनुयुञ्जते अनुयुज् pos=v,p=3,n=p,l=lat
तेषाम् तद् pos=n,g=m,c=6,n=p
तमः तमस् pos=n,comp=y
शरीरानाम् शरीर pos=n,g=m,c=6,n=p
तम तमस् pos=n,g=n,c=1,n=s
एव एव pos=i
परायणम् परायण pos=n,g=n,c=1,n=s