Original

स्यूमरश्मिरुवाच ।यद्येषा परमा निष्ठा यद्येषा परमा गतिः ।गृहस्थानव्यपाश्रित्य नाश्रमोऽन्यः प्रवर्तते ॥ ५ ॥

Segmented

स्यूमरश्मिः उवाच यदि एषा परमा निष्ठा यदि एषा परमा गतिः गृहस्थान् अव्यपाश्रित्य न आश्रमः ऽन्यः प्रवर्तते

Analysis

Word Lemma Parse
स्यूमरश्मिः स्यूमरश्मि pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यदि यदि pos=i
एषा एतद् pos=n,g=f,c=1,n=s
परमा परम pos=a,g=f,c=1,n=s
निष्ठा निष्ठा pos=n,g=f,c=1,n=s
यदि यदि pos=i
एषा एतद् pos=n,g=f,c=1,n=s
परमा परम pos=a,g=f,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s
गृहस्थान् गृहस्थ pos=n,g=m,c=2,n=p
अव्यपाश्रित्य अव्यपाश्रित्य pos=i
pos=i
आश्रमः आश्रम pos=n,g=m,c=1,n=s
ऽन्यः अन्य pos=n,g=m,c=1,n=s
प्रवर्तते प्रवृत् pos=v,p=3,n=s,l=lat