Original

याथातथ्यमविज्ञाय शास्त्राणां शास्त्रदस्यवः ।ब्रह्मस्तेना निरारम्भा अपक्वमतयोऽशिवाः ॥ ४९ ॥

Segmented

याथातथ्यम् अविज्ञाय शास्त्राणाम् शास्त्र-दस्यवः ब्रह्म-स्तेनाः निरारम्भा अपक्व-मतयः ऽशिवाः

Analysis

Word Lemma Parse
याथातथ्यम् याथातथ्य pos=n,g=n,c=2,n=s
अविज्ञाय अविज्ञाय pos=i
शास्त्राणाम् शास्त्र pos=n,g=n,c=6,n=p
शास्त्र शास्त्र pos=n,comp=y
दस्यवः दस्यु pos=n,g=m,c=1,n=p
ब्रह्म ब्रह्मन् pos=n,comp=y
स्तेनाः स्तेन pos=n,g=m,c=1,n=p
निरारम्भा निरारम्भ pos=a,g=m,c=1,n=p
अपक्व अपक्व pos=a,comp=y
मतयः मति pos=n,g=m,c=1,n=p
ऽशिवाः अशिव pos=a,g=m,c=1,n=p