Original

शास्त्रं ह्यबुद्ध्वा तत्त्वेन केचिद्वादबला जनाः ।कामद्वेषाभिभूतत्वादहंकारवशं गताः ॥ ४८ ॥

Segmented

शास्त्रम् हि अबुद्ध्वा तत्त्वेन केचिद् वाद-बलाः जनाः काम-द्वेष-अभिभू-त्वात् अहंकार-वशम् गताः

Analysis

Word Lemma Parse
शास्त्रम् शास्त्र pos=n,g=n,c=2,n=s
हि हि pos=i
अबुद्ध्वा अबुद्ध्वा pos=i
तत्त्वेन तत्त्व pos=n,g=n,c=3,n=s
केचिद् कश्चित् pos=n,g=m,c=1,n=p
वाद वाद pos=n,comp=y
बलाः बल pos=n,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p
काम काम pos=n,comp=y
द्वेष द्वेष pos=n,comp=y
अभिभू अभिभू pos=va,comp=y,f=part
त्वात् त्व pos=n,g=n,c=5,n=s
अहंकार अहंकार pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
गताः गम् pos=va,g=m,c=1,n=p,f=part