Original

सर्वं पावयते ज्ञानं यो ज्ञानं ह्यनुवर्तते ।ज्ञानादपेत्य या वृत्तिः सा विनाशयति प्रजाः ॥ ४६ ॥

Segmented

सर्वम् पावयते ज्ञानम् यो ज्ञानम् हि अनुवर्तते ज्ञानाद् अपेत्य या वृत्तिः सा विनाशयति प्रजाः

Analysis

Word Lemma Parse
सर्वम् सर्व pos=n,g=n,c=2,n=s
पावयते पावय् pos=v,p=3,n=s,l=lat
ज्ञानम् ज्ञान pos=n,g=n,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
ज्ञानम् ज्ञान pos=n,g=n,c=2,n=s
हि हि pos=i
अनुवर्तते अनुवृत् pos=v,p=3,n=s,l=lat
ज्ञानाद् ज्ञान pos=n,g=n,c=5,n=s
अपेत्य अपे pos=vi
या यद् pos=n,g=f,c=1,n=s
वृत्तिः वृत्ति pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
विनाशयति विनाशय् pos=v,p=3,n=s,l=lat
प्रजाः प्रजा pos=n,g=f,c=2,n=p