Original

कपिल उवाच ।यद्यदाचरते शास्त्रमथ सर्वप्रवृत्तिषु ।यस्य यत्र ह्यनुष्ठानं तत्र तत्र निरामयम् ॥ ४५ ॥

Segmented

कपिल उवाच यद् यद् आचरते शास्त्रम् अथ सर्व-प्रवृत्तीषु यस्य यत्र हि अनुष्ठानम् तत्र तत्र निरामयम्

Analysis

Word Lemma Parse
कपिल कपिल pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यद् यद् pos=n,g=n,c=2,n=s
यद् यद् pos=n,g=n,c=2,n=s
आचरते आचर् pos=v,p=3,n=s,l=lat
शास्त्रम् शास्त्र pos=n,g=n,c=2,n=s
अथ अथ pos=i
सर्व सर्व pos=n,comp=y
प्रवृत्तीषु प्रवृत्ति pos=n,g=f,c=7,n=p
यस्य यद् pos=n,g=n,c=6,n=s
यत्र यत्र pos=i
हि हि pos=i
अनुष्ठानम् अनुष्ठान pos=n,g=n,c=1,n=s
तत्र तत्र pos=i
तत्र तत्र pos=i
निरामयम् निरामय pos=a,g=n,c=1,n=s