Original

एवं चतुर्णां वर्णानामाश्रमाणां प्रवृत्तिषु ।एकमालम्बमानानां निर्णये किं निरामयम् ॥ ४४ ॥

Segmented

एवम् चतुर्णाम् वर्णानाम् आश्रमाणाम् प्रवृत्तिषु एकम् आलम्बमानानाम् निर्णये किम् निरामयम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
चतुर्णाम् चतुर् pos=n,g=m,c=6,n=p
वर्णानाम् वर्ण pos=n,g=m,c=6,n=p
आश्रमाणाम् आश्रम pos=n,g=m,c=6,n=p
प्रवृत्तिषु प्रवृत्ति pos=n,g=f,c=7,n=p
एकम् एक pos=n,g=m,c=2,n=s
आलम्बमानानाम् आलम्ब् pos=va,g=m,c=6,n=p,f=part
निर्णये निर्णय pos=n,g=m,c=7,n=s
किम् pos=n,g=n,c=1,n=s
निरामयम् निरामय pos=a,g=n,c=1,n=s