Original

भवन्तोऽपि च हृष्यन्ति शोचन्ति च यथा वयम् ।इन्द्रियार्थाश्च भवतां समानाः सर्वजन्तुषु ॥ ४३ ॥

Segmented

भवन्तो ऽपि च हृष्यन्ति शोचन्ति च यथा वयम् इन्द्रिय-अर्थाः च भवताम् समानाः सर्व-जन्तुषु

Analysis

Word Lemma Parse
भवन्तो भवत् pos=a,g=m,c=1,n=p
ऽपि अपि pos=i
pos=i
हृष्यन्ति हृष् pos=v,p=3,n=p,l=lat
शोचन्ति शुच् pos=v,p=3,n=p,l=lat
pos=i
यथा यथा pos=i
वयम् मद् pos=n,g=,c=1,n=p
इन्द्रिय इन्द्रिय pos=n,comp=y
अर्थाः अर्थ pos=n,g=m,c=1,n=p
pos=i
भवताम् भवत् pos=a,g=m,c=6,n=p
समानाः समान pos=a,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
जन्तुषु जन्तु pos=n,g=m,c=7,n=p