Original

नैव त्यागी न संतुष्टो नाशोको न निरामयः ।न निर्विवित्सो नावृत्तो नापवृत्तोऽस्ति कश्चन ॥ ४२ ॥

Segmented

न एव त्यागी न संतुष्टो न अशोकः न निरामयः न निर्विवित्सो न आवृत्तः न अपवृत्तः ऽस्ति कश्चन

Analysis

Word Lemma Parse
pos=i
एव एव pos=i
त्यागी त्यागिन् pos=a,g=m,c=1,n=s
pos=i
संतुष्टो संतुष् pos=va,g=m,c=1,n=s,f=part
pos=i
अशोकः अशोक pos=a,g=m,c=1,n=s
pos=i
निरामयः निरामय pos=a,g=m,c=1,n=s
pos=i
निर्विवित्सो निर्विवित्सु pos=a,g=m,c=8,n=s
pos=i
आवृत्तः आवृत् pos=va,g=m,c=1,n=s,f=part
pos=i
अपवृत्तः अपवृत् pos=va,g=m,c=1,n=s,f=part
ऽस्ति अस् pos=v,p=3,n=s,l=lat
कश्चन कश्चन pos=n,g=m,c=1,n=s