Original

नौर्नावीव निबद्धा हि स्रोतसा सनिबन्धना ।ह्रियमाणा कथं विप्र कुबुद्धींस्तारयिष्यति ।एतद्ब्रवीतु भगवानुपपन्नोऽस्म्यधीहि भोः ॥ ४१ ॥

Segmented

नौः नावि इव निबद्धा हि स्रोतसा स निबन्धना ह्रियमाणा कथम् विप्र कुबुद्धि तारयिष्यति एतद् ब्रवीतु भगवान् उपपन्नो अस्मि अधीहि भोः

Analysis

Word Lemma Parse
नौः नौ pos=n,g=,c=1,n=s
नावि नौ pos=n,g=,c=7,n=s
इव इव pos=i
निबद्धा निबन्ध् pos=va,g=f,c=1,n=s,f=part
हि हि pos=i
स्रोतसा स्रोतस् pos=n,g=n,c=3,n=s
pos=i
निबन्धना निबन्धन pos=n,g=f,c=1,n=s
ह्रियमाणा हृ pos=va,g=f,c=1,n=s,f=part
कथम् कथम् pos=i
विप्र विप्र pos=n,g=m,c=8,n=s
कुबुद्धि कुबुद्धि pos=a,g=m,c=2,n=p
तारयिष्यति तारय् pos=v,p=3,n=s,l=lrt
एतद् एतद् pos=n,g=n,c=2,n=s
ब्रवीतु ब्रू pos=v,p=3,n=s,l=lot
भगवान् भगवत् pos=a,g=m,c=1,n=s
उपपन्नो उपपद् pos=va,g=m,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
अधीहि अधी pos=v,p=2,n=s,l=lot
भोः भोः pos=i