Original

आगमो वेदवादस्तु तर्कशास्त्राणि चागमः ।यथागममुपासीत आगमस्तत्र सिध्यति ।सिद्धिः प्रत्यक्षरूपा च दृश्यत्यागमनिश्चयात् ॥ ४० ॥

Segmented

आगमो वेद-वादः तु तर्क-शास्त्राणि च आगमः यथागमम् उपासीत आगमः तत्र सिध्यति सिद्धिः प्रत्यक्ष-रूपा च दृश्यति आगम-निश्चयात्

Analysis

Word Lemma Parse
आगमो आगम pos=n,g=m,c=1,n=s
वेद वेद pos=n,comp=y
वादः वाद pos=n,g=m,c=1,n=s
तु तु pos=i
तर्क तर्क pos=n,comp=y
शास्त्राणि शास्त्र pos=n,g=n,c=1,n=p
pos=i
आगमः आगम pos=n,g=m,c=1,n=s
यथागमम् यथागम pos=a,g=n,c=2,n=s
उपासीत उपास् pos=v,p=3,n=s,l=vidhilin
आगमः आगम pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
सिध्यति सिध् pos=v,p=3,n=s,l=lat
सिद्धिः सिद्धि pos=n,g=f,c=1,n=s
प्रत्यक्ष प्रत्यक्ष pos=a,comp=y
रूपा रूप pos=n,g=f,c=1,n=s
pos=i
दृश्यति दृश् pos=v,p=3,n=s,l=lat
आगम आगम pos=n,comp=y
निश्चयात् निश्चय pos=n,g=m,c=5,n=s