Original

विशोका नष्टरजसस्तेषां लोकाः सनातनाः ।तेषां गतिं परां प्राप्य गार्हस्थ्ये किं प्रयोजनम् ॥ ४ ॥

Segmented

विशोका नष्ट-रजस् तेषाम् लोकाः सनातनाः तेषाम् गतिम् पराम् प्राप्य गार्हस्थ्ये किम् प्रयोजनम्

Analysis

Word Lemma Parse
विशोका विशोक pos=a,g=m,c=1,n=p
नष्ट नश् pos=va,comp=y,f=part
रजस् रजस् pos=n,g=m,c=1,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
लोकाः लोक pos=n,g=m,c=1,n=p
सनातनाः सनातन pos=a,g=m,c=1,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
गतिम् गति pos=n,g=f,c=2,n=s
पराम् पर pos=n,g=f,c=2,n=s
प्राप्य प्राप् pos=vi
गार्हस्थ्ये गार्हस्थ्य pos=n,g=n,c=7,n=s
किम् pos=n,g=n,c=1,n=s
प्रयोजनम् प्रयोजन pos=n,g=n,c=1,n=s