Original

प्रत्यक्षमिह पश्यन्तो भवन्तः सत्पथे स्थिताः ।किमत्र प्रत्यक्षतमं भवन्तो यदुपासते ।अन्यत्र तर्कशास्त्रेभ्य आगमाच्च यथागमम् ॥ ३९ ॥

Segmented

प्रत्यक्षम् इह पश्यन्तो भवन्तः सत्-पथे स्थिताः किम् अत्र प्रत्यक्षतमम् भवन्तो यद् उपासते अन्यत्र तर्क-शास्त्रेभ्यः आगमात् च यथागमम्

Analysis

Word Lemma Parse
प्रत्यक्षम् प्रत्यक्ष pos=a,g=n,c=2,n=s
इह इह pos=i
पश्यन्तो दृश् pos=va,g=m,c=1,n=p,f=part
भवन्तः भवत् pos=a,g=m,c=1,n=p
सत् सत् pos=a,comp=y
पथे पथ pos=n,g=m,c=7,n=s
स्थिताः स्था pos=va,g=m,c=1,n=p,f=part
किम् pos=n,g=n,c=1,n=s
अत्र अत्र pos=i
प्रत्यक्षतमम् प्रत्यक्षतम pos=a,g=n,c=1,n=s
भवन्तो भवत् pos=a,g=m,c=1,n=p
यद् यद् pos=n,g=n,c=2,n=s
उपासते उपास् pos=v,p=3,n=p,l=lat
अन्यत्र अन्यत्र pos=i
तर्क तर्क pos=n,comp=y
शास्त्रेभ्यः शास्त्र pos=n,g=n,c=5,n=p
आगमात् आगम pos=n,g=m,c=5,n=s
pos=i
यथागमम् यथागम pos=a,g=n,c=2,n=s