Original

स्यूमरश्मिरुवाच ।स्यूमरश्मिरहं ब्रह्मञ्जिज्ञासार्थमिहागतः ।श्रेयस्कामः प्रत्यवोचमार्जवान्न विवक्षया ।इमं च संशयं घोरं भगवान्प्रब्रवीतु मे ॥ ३८ ॥

Segmented

स्यूमरश्मिः उवाच स्यूमरश्मिः अहम् ब्रह्मञ् जिज्ञासा-अर्थम् इह आगतः श्रेयस्कामः प्रत्यवोचम् आर्जवात् न विवक्षया इमम् च संशयम् घोरम् भगवान् प्रब्रवीतु मे

Analysis

Word Lemma Parse
स्यूमरश्मिः स्यूमरश्मि pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
स्यूमरश्मिः स्यूमरश्मि pos=n,g=m,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
ब्रह्मञ् ब्रह्मन् pos=n,g=m,c=8,n=s
जिज्ञासा जिज्ञासा pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
इह इह pos=i
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
श्रेयस्कामः श्रेयस्काम pos=a,g=m,c=1,n=s
प्रत्यवोचम् प्रतिवच् pos=v,p=1,n=s,l=lun
आर्जवात् आर्जव pos=n,g=n,c=5,n=s
pos=i
विवक्षया विवक्षा pos=n,g=f,c=3,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
pos=i
संशयम् संशय pos=n,g=m,c=2,n=s
घोरम् घोर pos=a,g=m,c=2,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
प्रब्रवीतु प्रब्रू pos=v,p=3,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s