Original

कपिल उवाच ।प्रत्यक्षमिह पश्यन्ति भवन्तः सत्पथे स्थिताः ।प्रत्यक्षं तु किमत्रास्ति यद्भवन्त उपासते ॥ ३७ ॥

Segmented

कपिल उवाच प्रत्यक्षम् इह पश्यन्ति भवन्तः सत्-पथे स्थिताः प्रत्यक्षम् तु किम् अत्र अस्ति यद् भवन्त उपासते

Analysis

Word Lemma Parse
कपिल कपिल pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्रत्यक्षम् प्रत्यक्ष pos=a,g=n,c=2,n=s
इह इह pos=i
पश्यन्ति दृश् pos=v,p=3,n=p,l=lat
भवन्तः भवत् pos=a,g=m,c=1,n=p
सत् सत् pos=a,comp=y
पथे पथ pos=n,g=m,c=7,n=s
स्थिताः स्था pos=va,g=m,c=1,n=p,f=part
प्रत्यक्षम् प्रत्यक्ष pos=a,g=n,c=1,n=s
तु तु pos=i
किम् pos=n,g=n,c=1,n=s
अत्र अत्र pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
यद् यद् pos=n,g=n,c=2,n=s
भवन्त भवत् pos=a,g=m,c=1,n=p
उपासते उपास् pos=v,p=3,n=p,l=lat