Original

स्यूमरश्मिरुवाच ।यथा च वेदप्रामाण्यं त्यागश्च सफलो यथा ।तौ पन्थानावुभौ व्यक्तौ भगवंस्तद्ब्रवीहि मे ॥ ३६ ॥

Segmented

स्यूमरश्मिः उवाच यथा च वेद-प्रामाण्यम् त्यागः च स फलः यथा तौ पथिन् उभौ व्यक्तौ भगवन् तत् ब्रवीहि मे

Analysis

Word Lemma Parse
स्यूमरश्मिः स्यूमरश्मि pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यथा यथा pos=i
pos=i
वेद वेद pos=n,comp=y
प्रामाण्यम् प्रामाण्य pos=n,g=n,c=1,n=s
त्यागः त्याग pos=n,g=m,c=1,n=s
pos=i
pos=i
फलः फल pos=n,g=m,c=1,n=s
यथा यथा pos=i
तौ तद् pos=n,g=m,c=1,n=d
पथिन् पथिन् pos=n,g=,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
व्यक्तौ व्यक्त pos=a,g=m,c=1,n=d
भगवन् भगवत् pos=a,g=m,c=8,n=s
तत् तद् pos=n,g=n,c=2,n=s
ब्रवीहि ब्रू pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s