Original

गुणाश्चात्र सुदुर्ज्ञेया ज्ञाताश्चापि सुदुष्कराः ।अनुष्ठिताश्चान्तवन्त इति त्वमनुपश्यसि ॥ ३५ ॥

Segmented

गुणाः च अत्र सु दुर्ज्ञेयाः ज्ञाताः च अपि सु दुष्कराः अनुष्ठिताः च अन्तवन्तः इति त्वम् अनुपश्यसि

Analysis

Word Lemma Parse
गुणाः गुण pos=n,g=m,c=1,n=p
pos=i
अत्र अत्र pos=i
सु सु pos=i
दुर्ज्ञेयाः दुर्ज्ञेय pos=a,g=m,c=1,n=p
ज्ञाताः ज्ञा pos=va,g=m,c=1,n=p,f=part
pos=i
अपि अपि pos=i
सु सु pos=i
दुष्कराः दुष्कर pos=a,g=m,c=1,n=p
अनुष्ठिताः अनुष्ठा pos=va,g=m,c=1,n=p,f=part
pos=i
अन्तवन्तः अन्तवत् pos=a,g=m,c=1,n=p
इति इति pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अनुपश्यसि अनुपश् pos=v,p=2,n=s,l=lat