Original

नान्तरेणानुजानन्ति वेदानां यत्क्रियाफलम् ।अनुज्ञाय च तत्सर्वमन्यद्रोचयतेऽफलम् ॥ ३३ ॥

Segmented

न अन्तरेण अनुजानन्ति वेदानाम् यत् क्रिया-फलम् अनुज्ञाय च तत् सर्वम् अन्यद् रोचयते ऽफलम्

Analysis

Word Lemma Parse
pos=i
अन्तरेण अन्तरेण pos=i
अनुजानन्ति अनुज्ञा pos=v,p=3,n=p,l=lat
वेदानाम् वेद pos=n,g=m,c=6,n=p
यत् यद् pos=n,g=n,c=1,n=s
क्रिया क्रिया pos=n,comp=y
फलम् फल pos=n,g=n,c=1,n=s
अनुज्ञाय अनुज्ञा pos=vi
pos=i
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
अन्यद् अन्य pos=n,g=n,c=1,n=s
रोचयते रोचय् pos=v,p=3,n=s,l=lat
ऽफलम् अफल pos=a,g=n,c=1,n=s