Original

अभयं सर्वभूतेभ्यः सर्वेषामभयं यतः ।सर्वभूतात्मभूतो यस्तं देवा ब्राह्मणं विदुः ॥ ३२ ॥

Segmented

अभयम् सर्व-भूतेभ्यः सर्वेषाम् अभयम् यतः यः तम् देवा ब्राह्मणम् विदुः

Analysis

Word Lemma Parse
अभयम् अभय pos=n,g=n,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतेभ्यः भूत pos=n,g=n,c=5,n=p
सर्वेषाम् सर्व pos=n,g=n,c=6,n=p
अभयम् अभय pos=n,g=n,c=1,n=s
यतः यतस् pos=i
यः यद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
देवा देव pos=n,g=m,c=1,n=p
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
विदुः विद् pos=v,p=3,n=p,l=lit