Original

येन सर्वमिदं बुद्धं प्रकृतिर्विकृतिश्च या ।गतिज्ञः सर्वभूतानां तं देवा ब्राह्मणं विदुः ॥ ३१ ॥

Segmented

येन सर्वम् इदम् बुद्धम् प्रकृतिः विकृतिः च या गति-ज्ञः सर्व-भूतानाम् तम् देवा ब्राह्मणम् विदुः

Analysis

Word Lemma Parse
येन यद् pos=n,g=m,c=3,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
बुद्धम् बुध् pos=va,g=n,c=1,n=s,f=part
प्रकृतिः प्रकृति pos=n,g=f,c=1,n=s
विकृतिः विकृति pos=n,g=f,c=1,n=s
pos=i
या यद् pos=n,g=f,c=1,n=s
गति गति pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
तम् तद् pos=n,g=m,c=2,n=s
देवा देव pos=n,g=m,c=1,n=p
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
विदुः विद् pos=v,p=3,n=p,l=lit