Original

द्वंद्वारामेषु सर्वेषु य एको रमते मुनिः ।परेषामननुध्यायंस्तं देवा ब्राह्मणं विदुः ॥ ३० ॥

Segmented

द्वन्द्व-आरामेषु सर्वेषु य एको रमते मुनिः परेषाम् अननुध्यायत् तम् देवा ब्राह्मणम् विदुः

Analysis

Word Lemma Parse
द्वन्द्व द्वंद्व pos=n,comp=y
आरामेषु आराम pos=n,g=m,c=7,n=p
सर्वेषु सर्व pos=n,g=m,c=7,n=p
यद् pos=n,g=m,c=1,n=s
एको एक pos=n,g=m,c=1,n=s
रमते रम् pos=v,p=3,n=s,l=lat
मुनिः मुनि pos=n,g=m,c=1,n=s
परेषाम् पर pos=n,g=m,c=6,n=p
अननुध्यायत् अननुध्यायत् pos=a,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
देवा देव pos=n,g=m,c=1,n=p
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
विदुः विद् pos=v,p=3,n=p,l=lit