Original

अपवर्गेऽथ संत्यागे बुद्धौ च कृतनिश्चयाः ।ब्रह्मिष्ठा ब्रह्मभूताश्च ब्रह्मण्येव कृतालयाः ॥ ३ ॥

Segmented

अपवर्गे ऽथ संत्यागे बुद्धौ च कृत-निश्चयाः ब्रह्मिष्ठा ब्रह्म-भूताः च ब्रह्मणि एव कृत-आलयाः

Analysis

Word Lemma Parse
अपवर्गे अपवर्ग pos=n,g=m,c=7,n=s
ऽथ अथ pos=i
संत्यागे संत्याग pos=n,g=m,c=7,n=s
बुद्धौ बुद्धि pos=n,g=f,c=7,n=s
pos=i
कृत कृ pos=va,comp=y,f=part
निश्चयाः निश्चय pos=n,g=m,c=1,n=p
ब्रह्मिष्ठा ब्रह्मिष्ठ pos=a,g=m,c=1,n=p
ब्रह्म ब्रह्मन् pos=n,comp=y
भूताः भू pos=va,g=m,c=1,n=p,f=part
pos=i
ब्रह्मणि ब्रह्मन् pos=n,g=n,c=7,n=s
एव एव pos=i
कृत कृ pos=va,comp=y,f=part
आलयाः आलय pos=n,g=m,c=1,n=p