Original

अनुत्तरीयवसनमनुपस्तीर्णशायिनम् ।बाहूपधानं शाम्यन्तं तं देवा ब्राह्मणं विदुः ॥ २९ ॥

Segmented

अन् उत्तरीय-वसनम् अन् उपस्तीर्ण-शायिनम् बाहु-उपधानम् शाम्यन्तम् तम् देवा ब्राह्मणम् विदुः

Analysis

Word Lemma Parse
अन् अन् pos=i
उत्तरीय उत्तरीय pos=n,comp=y
वसनम् वसन pos=n,g=m,c=2,n=s
अन् अन् pos=i
उपस्तीर्ण उपस्तृ pos=va,comp=y,f=part
शायिनम् शायिन् pos=a,g=m,c=2,n=s
बाहु बाहु pos=n,comp=y
उपधानम् उपधान pos=n,g=m,c=2,n=s
शाम्यन्तम् शम् pos=va,g=m,c=2,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
देवा देव pos=n,g=m,c=1,n=p
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
विदुः विद् pos=v,p=3,n=p,l=lit