Original

मोघान्यगुप्तद्वारस्य सर्वाण्येव भवन्त्युत ।किं तस्य तपसा कार्यं किं यज्ञेन किमात्मना ॥ २८ ॥

Segmented

मोघानि अगुप्त-द्वारस्य सर्वाणि एव भवन्ति उत किम् तस्य तपसा कार्यम् किम् यज्ञेन किम् आत्मना

Analysis

Word Lemma Parse
मोघानि मोघ pos=a,g=n,c=1,n=p
अगुप्त अगुप्त pos=a,comp=y
द्वारस्य द्वार pos=n,g=m,c=6,n=s
सर्वाणि सर्व pos=n,g=n,c=1,n=p
एव एव pos=i
भवन्ति भू pos=v,p=3,n=p,l=lat
उत उत pos=i
किम् pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
किम् pos=n,g=n,c=1,n=s
यज्ञेन यज्ञ pos=n,g=m,c=3,n=s
किम् pos=n,g=n,c=1,n=s
आत्मना आत्मन् pos=n,g=m,c=3,n=s