Original

द्वाराणि यस्य सर्वाणि सुगुप्तानि मनीषिणः ।उपस्थमुदरं बाहू वाक्चतुर्थी स वै द्विजः ॥ २७ ॥

Segmented

द्वाराणि यस्य सर्वाणि सु गुप्तानि मनीषिणः उपस्थम् उदरम् बाहू वाक् चतुर्थी स वै द्विजः

Analysis

Word Lemma Parse
द्वाराणि द्वार pos=n,g=n,c=1,n=p
यस्य यद् pos=n,g=m,c=6,n=s
सर्वाणि सर्व pos=n,g=n,c=1,n=p
सु सु pos=i
गुप्तानि गुप् pos=va,g=n,c=1,n=p,f=part
मनीषिणः मनीषिन् pos=a,g=m,c=6,n=s
उपस्थम् उपस्थ pos=n,g=n,c=1,n=s
उदरम् उदर pos=n,g=n,c=1,n=s
बाहू बाहु pos=n,g=m,c=1,n=d
वाक् वाच् pos=n,g=f,c=1,n=s
चतुर्थी चतुर्थ pos=a,g=f,c=1,n=s
तद् pos=n,g=m,c=1,n=s
वै वै pos=i
द्विजः द्विज pos=n,g=m,c=1,n=s