Original

न वीरपत्नीं विहरेत नारीं न चापि नारीमनृतावाह्वयीत ।भार्याव्रतं ह्यात्मनि धारयीत तथास्योपस्थद्वारगुप्तिर्भवेत ॥ २६ ॥

Segmented

न वीर-पत्नीम् विहरेत नारीम् न च अपि नारीम् अनृतौ आह्वयीत भार्या-व्रतम् हि आत्मनि धारयीत तथा अस्य उपस्थ-द्वार-गुप्तिः भवेत

Analysis

Word Lemma Parse
pos=i
वीर वीर pos=n,comp=y
पत्नीम् पत्नी pos=n,g=f,c=2,n=s
विहरेत विहृ pos=v,p=3,n=s,l=vidhilin
नारीम् नारी pos=n,g=f,c=2,n=s
pos=i
pos=i
अपि अपि pos=i
नारीम् नारी pos=n,g=f,c=2,n=s
अनृतौ अनृतु pos=n,g=m,c=7,n=s
आह्वयीत आह्वा pos=v,p=3,n=s,l=vidhilin
भार्या भार्या pos=n,comp=y
व्रतम् व्रत pos=n,g=n,c=2,n=s
हि हि pos=i
आत्मनि आत्मन् pos=n,g=m,c=7,n=s
धारयीत धारय् pos=v,p=3,n=s,l=vidhilin
तथा तथा pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
उपस्थ उपस्थ pos=n,comp=y
द्वार द्वार pos=n,comp=y
गुप्तिः गुप्ति pos=n,g=f,c=1,n=s
भवेत भू pos=v,p=3,n=s,l=vidhilin