Original

नानाशनः स्यान्न महाशनः स्यादलोलुपः साधुभिरागतः स्यात् ।यात्रार्थमाहारमिहाददीत तथास्य स्याज्जाठरी द्वारगुप्तिः ॥ २५ ॥

Segmented

नाना अशनः स्यात् न महा-अशनः स्याद् अलोलुपः साधुभिः आगतः स्यात् यात्रा-अर्थम् आहारम् इह आददीत तथा अस्य स्यात् जाठरा द्वार-गुप्तिः

Analysis

Word Lemma Parse
नाना नाना pos=i
अशनः अशन pos=n,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
pos=i
महा महत् pos=a,comp=y
अशनः अशन pos=n,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
अलोलुपः अलोलुप pos=a,g=m,c=1,n=s
साधुभिः साधु pos=a,g=m,c=3,n=p
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
यात्रा यात्रा pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
आहारम् आहार pos=n,g=m,c=2,n=s
इह इह pos=i
आददीत आदा pos=v,p=3,n=s,l=vidhilin
तथा तथा pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
जाठरा जाठर pos=a,g=f,c=1,n=s
द्वार द्वार pos=n,comp=y
गुप्तिः गुप्ति pos=n,g=f,c=1,n=s