Original

नाक्रोशमर्छेन्न मृषा वदेच्च न पैशुनं जनवादं च कुर्यात् ।सत्यव्रतो मितभाषोऽप्रमत्तस्तथास्य वाग्द्वारमथो सुगुप्तम् ॥ २४ ॥

Segmented

न आक्रोशम् अर्छेन्न वदेत् च वदेच्च न पैशुनम् जनवादम् च सत्य-व्रतः मित-भाषः ऽप्रमत्तस् तथा अस्य वाच्-द्वारम् अथो सु गुपितम्

Analysis

Word Lemma Parse
pos=i
आक्रोशम् आक्रोश pos=n,g=m,c=2,n=s
अर्छेन्न मृषा pos=i
वदेत् वद् pos=v,p=3,n=s,l=vidhilin
pos=i
वदेच्च pos=i
पैशुन pos=n,g=n,c=2,n=s
पैशुनम् जनवाद pos=n,g=m,c=2,n=s
जनवादम् pos=i
कृ pos=v,p=3,n=s,l=vidhilin
सत्य सत्य pos=n,comp=y
व्रतः व्रत pos=n,g=m,c=1,n=s
मित मा pos=va,comp=y,f=part
भाषः भाषा pos=n,g=m,c=1,n=s
ऽप्रमत्तस् अप्रमत्त pos=a,g=m,c=1,n=s
तथा तथा pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
वाच् वाच् pos=n,comp=y
द्वारम् द्वार pos=n,g=n,c=1,n=s
अथो अथो pos=i
सु सु pos=i
गुपितम् गुप् pos=va,g=n,c=1,n=s,f=part