Original

नाक्षैर्दीव्येन्नाददीतान्यवित्तं न वायोनीयस्य शृतं प्रगृह्णेत् ।क्रुद्धो न चैव प्रहरेत धीमांस्तथास्य तत्पाणिपादं सुगुप्तम् ॥ २३ ॥

Segmented

न अक्षैः दीव्येत् न आददीत अन्य-वित्तम् न वायोनीयस्य शृतम् क्रुद्धो न च एव प्रहरेत धीमांस् तथा अस्य तत् पाणि-पादम् सु गुपितम्

Analysis

Word Lemma Parse
pos=i
अक्षैः अक्ष pos=n,g=m,c=3,n=p
दीव्येत् दीव् pos=v,p=3,n=s,l=vidhilin
pos=i
आददीत आदा pos=v,p=3,n=s,l=vidhilin
अन्य अन्य pos=n,comp=y
वित्तम् वित्त pos=n,g=n,c=2,n=s
pos=i
वायोनीयस्य श्री pos=va,g=n,c=2,n=s,f=part
शृतम् प्रग्रह् pos=v,p=3,n=s,l=vidhilin
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
pos=i
pos=i
एव एव pos=i
प्रहरेत प्रहृ pos=v,p=3,n=s,l=vidhilin
धीमांस् धीमत् pos=a,g=m,c=1,n=s
तथा तथा pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=1,n=s
पाणि पाणि pos=n,comp=y
पादम् पाद pos=n,g=n,c=1,n=s
सु सु pos=i
गुपितम् गुप् pos=va,g=n,c=1,n=s,f=part