Original

चतुर्द्वारं पुरुषं चतुर्मुखं चतुर्धा चैनमुपयाति निन्दा ।बाहुभ्यां वाच उदरादुपस्थात्तेषां द्वारं द्वारपालो बुभूषेत् ॥ २२ ॥

Segmented

चतुः-द्वारम् पुरुषम् चतुः-मुखम् चतुर्धा च एनम् उपयाति निन्दा बाहुभ्याम् वाच उदराद् उपस्थात् तेषाम् द्वारम् द्वारपालो बुभूषेत्

Analysis

Word Lemma Parse
चतुः चतुर् pos=n,comp=y
द्वारम् द्वार pos=n,g=m,c=2,n=s
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
चतुः चतुर् pos=n,comp=y
मुखम् मुख pos=n,g=m,c=2,n=s
चतुर्धा चतुर्धा pos=i
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
उपयाति उपया pos=v,p=3,n=s,l=lat
निन्दा निन्दा pos=n,g=f,c=1,n=s
बाहुभ्याम् बाहु pos=n,g=m,c=3,n=d
वाच वाच् pos=n,g=f,c=5,n=s
उदराद् उदर pos=n,g=n,c=5,n=s
उपस्थात् उपस्थ pos=n,g=n,c=5,n=s
तेषाम् तद् pos=n,g=n,c=6,n=p
द्वारम् द्वार pos=n,g=n,c=2,n=s
द्वारपालो द्वारपाल pos=n,g=m,c=1,n=s
बुभूषेत् बुभूष् pos=v,p=3,n=s,l=vidhilin