Original

अनारम्भाः सुधृतयः शुचयो ब्रह्मसंश्रिताः ।ब्रह्मणैव स्म ते देवांस्तर्पयन्त्यमृतैषिणः ॥ २० ॥

Segmented

अनारम्भाः सु धृति शुचयो ब्रह्म-संश्रिताः ब्रह्मणा एव स्म ते देवान् तर्पयन्ति अमृत-एषिणः

Analysis

Word Lemma Parse
अनारम्भाः अनारम्भ pos=a,g=m,c=1,n=p
सु सु pos=i
धृति धृति pos=n,g=m,c=1,n=p
शुचयो शुचि pos=a,g=m,c=1,n=p
ब्रह्म ब्रह्मन् pos=n,comp=y
संश्रिताः संश्रि pos=va,g=m,c=1,n=p,f=part
ब्रह्मणा ब्रह्मन् pos=n,g=n,c=3,n=s
एव एव pos=i
स्म स्म pos=i
ते तद् pos=n,g=m,c=1,n=p
देवान् देव pos=n,g=m,c=2,n=p
तर्पयन्ति तर्पय् pos=v,p=3,n=p,l=lat
अमृत अमृत pos=n,comp=y
एषिणः एषिन् pos=a,g=m,c=1,n=p