Original

निर्द्वंद्वा निर्नमस्कारा निराशीर्बन्धना बुधाः ।विमुक्ताः सर्वपापेभ्यश्चरन्ति शुचयोऽमलाः ॥ २ ॥

Segmented

निर्द्वंद्वा निर्नमस्कारा निराशीर्बन्धना विमुक्ताः सर्व-पापेभ्यः चरन्ति शुचयो ऽमलाः

Analysis

Word Lemma Parse
निर्द्वंद्वा निर्द्वंद्व pos=a,g=m,c=1,n=p
निर्नमस्कारा निर्नमस्कार pos=a,g=m,c=1,n=p
निराशीर्बन्धना बुध pos=a,g=m,c=1,n=p
विमुक्ताः विमुच् pos=va,g=m,c=1,n=p,f=part
सर्व सर्व pos=n,comp=y
पापेभ्यः पाप pos=n,g=n,c=5,n=p
चरन्ति चर् pos=v,p=3,n=p,l=lat
शुचयो शुचि pos=a,g=m,c=1,n=p
ऽमलाः अमल pos=a,g=m,c=1,n=p