Original

कपिल उवाच ।दर्शं च पौर्णमासं च अग्निहोत्रं च धीमताम् ।चातुर्मास्यानि चैवासंस्तेषु यज्ञः सनातनः ॥ १९ ॥

Segmented

कपिल उवाच दर्शम् च पौर्णमासम् च अग्नि-होत्रम् च धीमताम् चातुर्मास्यानि च एव आसन् तेषु यज्ञः सनातनः

Analysis

Word Lemma Parse
कपिल कपिल pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दर्शम् दर्श pos=n,g=n,c=1,n=s
pos=i
पौर्णमासम् पौर्णमास pos=n,g=n,c=1,n=s
pos=i
अग्नि अग्नि pos=n,comp=y
होत्रम् होत्र pos=n,g=n,c=1,n=s
pos=i
धीमताम् धीमत् pos=a,g=m,c=6,n=p
चातुर्मास्यानि चातुर्मास्य pos=n,g=n,c=1,n=p
pos=i
एव एव pos=i
आसन् अस् pos=v,p=3,n=p,l=lan
तेषु तद् pos=n,g=n,c=7,n=p
यज्ञः यज्ञ pos=n,g=m,c=1,n=s
सनातनः सनातन pos=a,g=m,c=1,n=s