Original

न वेदानां परिभवान्न शाठ्येन न मायया ।महत्प्राप्नोति पुरुषो ब्रह्म ब्रह्मणि विन्दति ॥ १८ ॥

Segmented

न वेदानाम् परिभवात् न शाठ्येन न मायया महत् प्राप्नोति पुरुषो ब्रह्म ब्रह्मणि विन्दति

Analysis

Word Lemma Parse
pos=i
वेदानाम् वेद pos=n,g=m,c=6,n=p
परिभवात् परिभव pos=n,g=m,c=5,n=s
pos=i
शाठ्येन शाठ्य pos=n,g=n,c=3,n=s
pos=i
मायया माया pos=n,g=f,c=3,n=s
महत् महत् pos=a,g=n,c=2,n=s
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
पुरुषो पुरुष pos=n,g=m,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,g=n,c=2,n=s
ब्रह्मणि ब्रह्मन् pos=n,g=n,c=7,n=s
विन्दति विद् pos=v,p=3,n=s,l=lat