Original

न वै पापैर्ह्रियते कृष्यते वा यो ब्राह्मणो यजते वेदशास्त्रैः ।ऊर्ध्वं यज्ञः पशुभिः सार्धमेति संतर्पितस्तर्पयते च कामैः ॥ १७ ॥

Segmented

न वै पापैः ह्रियते कृष्यते वा यो ब्राह्मणो यजते वेद-शास्त्रैः ऊर्ध्वम् यज्ञः पशुभिः सार्धम् एति संतर्पितः तर्पयते च कामैः

Analysis

Word Lemma Parse
pos=i
वै वै pos=i
पापैः पाप pos=n,g=n,c=3,n=p
ह्रियते हृ pos=v,p=3,n=s,l=lat
कृष्यते कृष् pos=v,p=3,n=s,l=lat
वा वा pos=i
यो यद् pos=n,g=m,c=1,n=s
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
यजते यज् pos=v,p=3,n=s,l=lat
वेद वेद pos=n,comp=y
शास्त्रैः शास्त्र pos=n,g=n,c=3,n=p
ऊर्ध्वम् ऊर्ध्वम् pos=i
यज्ञः यज्ञ pos=n,g=m,c=1,n=s
पशुभिः पशु pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
एति pos=v,p=3,n=s,l=lat
संतर्पितः संतर्पय् pos=va,g=m,c=1,n=s,f=part
तर्पयते तर्पय् pos=v,p=3,n=s,l=lat
pos=i
कामैः काम pos=n,g=m,c=3,n=p