Original

श्रिया विहीनैरलसैः पण्डितैरपलापितम् ।वेदवादापरिज्ञानं सत्याभासमिवानृतम् ॥ १६ ॥

Segmented

श्रिया विहीनैः अलसैः पण्डितैः अपलापितम् वेद-वादा परिज्ञानम् सत्य-आभासम् इव अनृतम्

Analysis

Word Lemma Parse
श्रिया श्री pos=n,g=f,c=3,n=s
विहीनैः विहा pos=va,g=m,c=3,n=p,f=part
अलसैः अलस pos=a,g=m,c=3,n=p
पण्डितैः पण्डित pos=n,g=m,c=3,n=p
अपलापितम् अपलापय् pos=va,g=n,c=1,n=s,f=part
वेद वेद pos=n,comp=y
वादा वाद pos=n,g=f,c=1,n=s
परिज्ञानम् परिज्ञान pos=n,g=n,c=1,n=s
सत्य सत्य pos=n,comp=y
आभासम् आभास pos=n,g=n,c=1,n=s
इव इव pos=i
अनृतम् अनृत pos=n,g=n,c=1,n=s