Original

एवं क्रोशत्सु वेदेषु कुतो मोक्षोऽस्ति कस्यचित् ।ऋणवन्तो यदा मर्त्याः पितृदेवद्विजातिषु ॥ १५ ॥

Segmented

एवम् क्रोशत्सु वेदेषु कुतो मोक्षो ऽस्ति कस्यचित् ऋणवन्तो यदा मर्त्याः पितृ-देव-द्विजाति

Analysis

Word Lemma Parse
एवम् एवम् pos=i
क्रोशत्सु क्रुश् pos=va,g=m,c=7,n=p,f=part
वेदेषु वेद pos=n,g=m,c=7,n=p
कुतो कुतस् pos=i
मोक्षो मोक्ष pos=n,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
कस्यचित् कश्चित् pos=n,g=m,c=6,n=s
ऋणवन्तो ऋणवत् pos=a,g=m,c=1,n=p
यदा यदा pos=i
मर्त्याः मर्त्य pos=n,g=m,c=1,n=p
पितृ पितृ pos=n,comp=y
देव देव pos=n,comp=y
द्विजाति द्विजाति pos=n,g=m,c=7,n=p