Original

दाहः पुनः संश्रयणे संस्थिते पात्रभोजनम् ।दानं गवां पशूनां वा पिण्डानां चाप्सु मज्जनम् ॥ १३ ॥

Segmented

दाहः पुनः संश्रयणे संस्थिते पात्र-भोजनम् दानम् गवाम् पशूनाम् वा पिण्डानाम् च अप्सु मज्जनम्

Analysis

Word Lemma Parse
दाहः दाह pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
संश्रयणे संश्रयण pos=n,g=n,c=7,n=s
संस्थिते संस्था pos=va,g=n,c=7,n=s,f=part
पात्र पात्र pos=n,comp=y
भोजनम् भोजन pos=n,g=n,c=1,n=s
दानम् दान pos=n,g=n,c=1,n=s
गवाम् गो pos=n,g=,c=6,n=p
पशूनाम् पशु pos=n,g=m,c=6,n=p
वा वा pos=i
पिण्डानाम् पिण्ड pos=n,g=m,c=6,n=p
pos=i
अप्सु अप् pos=n,g=m,c=7,n=p
मज्जनम् मज्जन pos=n,g=n,c=1,n=s