Original

अश्रद्दधानैरप्राज्ञैः सूक्ष्मदर्शनवर्जितैः ।निराशैरलसैः श्रान्तैस्तप्यमानैः स्वकर्मभिः ।श्रमस्योपरमो दृष्टः प्रव्रज्या नाम पण्डितैः ॥ १० ॥

Segmented

अश्रद्दधानैः अप्राज्ञैः सूक्ष्म-दर्शन-वर्जितैः निराशैः अलसैः श्रान्तैः तप् स्व-कर्मभिः श्रमस्य उपरमः दृष्टः प्रव्रज्या नाम पण्डितैः

Analysis

Word Lemma Parse
अश्रद्दधानैः अश्रद्दधान pos=a,g=m,c=3,n=p
अप्राज्ञैः अप्राज्ञ pos=a,g=m,c=3,n=p
सूक्ष्म सूक्ष्म pos=a,comp=y
दर्शन दर्शन pos=n,comp=y
वर्जितैः वर्जय् pos=va,g=m,c=3,n=p,f=part
निराशैः निराश pos=a,g=m,c=3,n=p
अलसैः अलस pos=a,g=m,c=3,n=p
श्रान्तैः श्रम् pos=va,g=m,c=3,n=p,f=part
तप् तप् pos=va,g=m,c=3,n=p,f=part
स्व स्व pos=a,comp=y
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p
श्रमस्य श्रम pos=n,g=m,c=6,n=s
उपरमः उपरम pos=n,g=m,c=1,n=s
दृष्टः दृश् pos=va,g=m,c=1,n=s,f=part
प्रव्रज्या प्रव्रज्या pos=n,g=f,c=1,n=s
नाम नाम pos=i
पण्डितैः पण्डित pos=n,g=m,c=3,n=p