Original

कपिल उवाच ।एतावदनुपश्यन्तो यतयो यान्ति मार्गगाः ।नैषां सर्वेषु लोकेषु कश्चिदस्ति व्यतिक्रमः ॥ १ ॥

Segmented

कपिल उवाच एतावद् अनुपश्यन्तो यतयो यान्ति मार्ग-गाः न एषाम् सर्वेषु लोकेषु कश्चिद् अस्ति व्यतिक्रमः

Analysis

Word Lemma Parse
कपिल कपिल pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एतावद् एतावत् pos=a,g=n,c=2,n=s
अनुपश्यन्तो अनुपश् pos=va,g=m,c=1,n=p,f=part
यतयो यति pos=n,g=m,c=1,n=p
यान्ति या pos=v,p=3,n=p,l=lat
मार्ग मार्ग pos=n,comp=y
गाः pos=a,g=m,c=1,n=p
pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
सर्वेषु सर्व pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
व्यतिक्रमः व्यतिक्रम pos=n,g=m,c=1,n=s