Original

तां गामृषिः स्यूमरश्मिः प्रविश्य यतिमब्रवीत् ।हंहो वेदा यदि मता धर्माः केनापरे मताः ॥ ९ ॥

Segmented

ताम् गाम् ऋषिः स्यूमरश्मिः प्रविश्य यतिम् अब्रवीत् हंहो वेदा यदि मता धर्माः केन अपरे मताः

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
गाम् गो pos=n,g=,c=2,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
स्यूमरश्मिः स्यूमरश्मि pos=n,g=m,c=1,n=s
प्रविश्य प्रविश् pos=vi
यतिम् यति pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
हंहो हंहो pos=i
वेदा वेद pos=n,g=m,c=1,n=p
यदि यदि pos=i
मता मन् pos=va,g=m,c=1,n=p,f=part
धर्माः धर्म pos=n,g=m,c=1,n=p
केन pos=n,g=m,c=3,n=s
अपरे अपर pos=n,g=m,c=1,n=p
मताः मन् pos=va,g=m,c=1,n=p,f=part