Original

स बुद्धिमुत्तमां प्राप्तो नैष्ठिकीमकुतोभयाम् ।स्मरामि शिथिलं सत्यं वेदा इत्यब्रवीत्सकृत् ॥ ८ ॥

Segmented

स बुद्धिम् उत्तमाम् प्राप्तो नैष्ठिकीम् अकुतोभयाम् स्मरामि शिथिलम् सत्यम् वेदा इति अब्रवीत् सकृत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
उत्तमाम् उत्तम pos=a,g=f,c=2,n=s
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
नैष्ठिकीम् नैष्ठिक pos=a,g=f,c=2,n=s
अकुतोभयाम् अकुतोभय pos=a,g=f,c=2,n=s
स्मरामि स्मृ pos=v,p=1,n=s,l=lat
शिथिलम् शिथिल pos=a,g=n,c=2,n=s
सत्यम् सत्य pos=n,g=n,c=2,n=s
वेदा वेद pos=n,g=m,c=1,n=p
इति इति pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
सकृत् सकृत् pos=i