Original

तां नियुक्तामदीनात्मा सत्त्वस्थः समये रतः ।ज्ञानवान्नियताहारो ददर्श कपिलस्तदा ॥ ७ ॥

Segmented

ताम् नियुक्ताम् अदीन-आत्मा सत्त्व-स्थः समये रतः ज्ञानवान् नियमित-आहारः ददर्श कपिलः तदा

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
नियुक्ताम् नियुज् pos=va,g=f,c=2,n=s,f=part
अदीन अदीन pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
सत्त्व सत्त्व pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
समये समय pos=n,g=m,c=7,n=s
रतः रम् pos=va,g=m,c=1,n=s,f=part
ज्ञानवान् ज्ञानवत् pos=a,g=m,c=1,n=s
नियमित नियम् pos=va,comp=y,f=part
आहारः आहार pos=n,g=m,c=1,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
कपिलः कपिल pos=n,g=m,c=1,n=s
तदा तदा pos=i