Original

आम्नायमनुपश्यन्हि पुराणं शाश्वतं ध्रुवम् ।नहुषः पूर्वमालेभे त्वष्टुर्गामिति नः श्रुतम् ॥ ६ ॥

Segmented

आम्नायम् अनुपश्यन् हि पुराणम् शाश्वतम् ध्रुवम् नहुषः पूर्वम् आलेभे त्वष्टुः गाम् इति नः श्रुतम्

Analysis

Word Lemma Parse
आम्नायम् आम्नाय pos=n,g=m,c=2,n=s
अनुपश्यन् अनुपश् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
पुराणम् पुराण pos=a,g=m,c=2,n=s
शाश्वतम् शाश्वत pos=a,g=m,c=2,n=s
ध्रुवम् ध्रुव pos=a,g=m,c=2,n=s
नहुषः नहुष pos=n,g=m,c=1,n=s
पूर्वम् पूर्वम् pos=i
आलेभे आलभ् pos=v,p=3,n=s,l=lit
त्वष्टुः त्वष्टृ pos=n,g=m,c=6,n=s
गाम् गो pos=n,g=,c=2,n=s
इति इति pos=i
नः मद् pos=n,g=,c=6,n=p
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part