Original

अत्र ते वर्तयिष्यामि प्रामाण्यमुभयोस्तयोः ।शृणुष्वैकमनाः पार्थ छिन्नधर्मार्थसंशयम् ॥ ४ ॥

Segmented

अत्र ते वर्तयिष्यामि प्रामाण्यम् उभयोः तयोः शृणुष्व एकमनाः पार्थ छिन्न-धर्म-अर्थ-संशयम्

Analysis

Word Lemma Parse
अत्र अत्र pos=i
ते त्वद् pos=n,g=,c=6,n=s
वर्तयिष्यामि वर्तय् pos=v,p=1,n=s,l=lrt
प्रामाण्यम् प्रामाण्य pos=n,g=n,c=2,n=s
उभयोः उभय pos=a,g=m,c=6,n=d
तयोः तद् pos=n,g=m,c=6,n=d
शृणुष्व श्रु pos=v,p=2,n=s,l=lot
एकमनाः एकमनस् pos=a,g=m,c=1,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
छिन्न छिद् pos=va,comp=y,f=part
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
संशयम् संशय pos=n,g=m,c=2,n=s