Original

नायं लोकोऽस्त्ययज्ञानां परश्चेति विनिश्चयः ।वेदवादविदश्चैव प्रमाणमुभयं तदा ॥ ३९ ॥

Segmented

न अयम् लोको अस्ति अयज्ञानाम् परः च इति विनिश्चयः वेद-वाद-विदः च एव प्रमाणम् उभयम् तदा

Analysis

Word Lemma Parse
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
लोको लोक pos=n,g=m,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
अयज्ञानाम् अयज्ञ pos=n,g=m,c=6,n=p
परः पर pos=n,g=m,c=1,n=s
pos=i
इति इति pos=i
विनिश्चयः विनिश्चय pos=n,g=m,c=1,n=s
वेद वेद pos=n,comp=y
वाद वाद pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
pos=i
एव एव pos=i
प्रमाणम् प्रमाण pos=n,g=n,c=1,n=s
उभयम् उभय pos=a,g=n,c=1,n=s
तदा तदा pos=i