Original

तस्माद्ब्रह्मन्यजेतैव याजयेच्चाविचारयन् ।यजतः स्वर्गविधिना प्रेत्य स्वर्गफलं महत् ॥ ३८ ॥

Segmented

तस्माद् ब्रह्मन् यजेत एव याजयेत् च अविचारयत् यजतः स्वर्ग-विधिना प्रेत्य स्वर्ग-फलम् महत्

Analysis

Word Lemma Parse
तस्माद् तस्मात् pos=i
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
यजेत यज् pos=v,p=3,n=s,l=vidhilin
एव एव pos=i
याजयेत् याजय् pos=v,p=3,n=s,l=vidhilin
pos=i
अविचारयत् अविचारयत् pos=a,g=m,c=1,n=s
यजतः यज् pos=va,g=m,c=6,n=s,f=part
स्वर्ग स्वर्ग pos=n,comp=y
विधिना विधि pos=n,g=m,c=3,n=s
प्रेत्य प्रे pos=vi
स्वर्ग स्वर्ग pos=n,comp=y
फलम् फल pos=n,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s