Original

अग्न्याधेये यद्भवति यच्च सोमे सुते द्विज ।यच्चेतरैर्महायज्ञैर्वेद तद्भगवान्स्वतः ॥ ३७ ॥

Segmented

अग्न्याधेये यद् भवति यत् च सोमे सुते द्विज यत् च इतरैः महा-यज्ञैः वेद तद् भगवान् स्वतः

Analysis

Word Lemma Parse
अग्न्याधेये अग्न्याधेय pos=n,g=n,c=7,n=s
यद् यद् pos=n,g=n,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
यत् यद् pos=n,g=n,c=1,n=s
pos=i
सोमे सोम pos=n,g=m,c=7,n=s
सुते सु pos=va,g=m,c=7,n=s,f=part
द्विज द्विज pos=n,g=m,c=8,n=s
यत् यद् pos=n,g=n,c=1,n=s
pos=i
इतरैः इतर pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
यज्ञैः यज्ञ pos=n,g=m,c=3,n=p
वेद विद् pos=v,p=3,n=s,l=lit
तद् तद् pos=n,g=n,c=2,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
स्वतः स्वतस् pos=i