Original

ऋचो यजूंषि सामानि स्तोभाश्च विधिचोदिताः ।यस्मिन्नेतानि सर्वाणि बहिरेव स वै द्विजः ॥ ३६ ॥

Segmented

ऋचो यजूंषि सामानि स्तोभाः च विधि-चोदिताः यस्मिन्न् एतानि सर्वाणि बहिः एव स वै द्विजः

Analysis

Word Lemma Parse
ऋचो ऋच् pos=n,g=f,c=1,n=p
यजूंषि यजुस् pos=n,g=n,c=1,n=p
सामानि सामन् pos=n,g=n,c=1,n=p
स्तोभाः स्तोभ pos=n,g=m,c=1,n=p
pos=i
विधि विधि pos=n,comp=y
चोदिताः चोदय् pos=va,g=m,c=1,n=p,f=part
यस्मिन्न् यद् pos=n,g=m,c=7,n=s
एतानि एतद् pos=n,g=n,c=1,n=p
सर्वाणि सर्व pos=n,g=n,c=1,n=p
बहिः बहिस् pos=i
एव एव pos=i
तद् pos=n,g=m,c=1,n=s
वै वै pos=i
द्विजः द्विज pos=n,g=m,c=1,n=s