Original

न तस्य त्रिषु लोकेषु परलोकभयं विदुः ।इति वेदा वदन्तीह सिद्धाश्च परमर्षयः ॥ ३५ ॥

Segmented

न तस्य त्रिषु लोकेषु पर-लोक-भयम् विदुः इति वेदा वदन्ति इह सिद्धाः च परम-ऋषयः

Analysis

Word Lemma Parse
pos=i
तस्य तद् pos=n,g=m,c=6,n=s
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
पर पर pos=n,comp=y
लोक लोक pos=n,comp=y
भयम् भय pos=n,g=n,c=2,n=s
विदुः विद् pos=v,p=3,n=p,l=lit
इति इति pos=i
वेदा वेद pos=n,g=m,c=1,n=p
वदन्ति वद् pos=v,p=3,n=p,l=lat
इह इह pos=i
सिद्धाः सिद्ध pos=a,g=m,c=1,n=p
pos=i
परम परम pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p